Declension table of ?pradānavat

Deva

MasculineSingularDualPlural
Nominativepradānavān pradānavantau pradānavantaḥ
Vocativepradānavan pradānavantau pradānavantaḥ
Accusativepradānavantam pradānavantau pradānavataḥ
Instrumentalpradānavatā pradānavadbhyām pradānavadbhiḥ
Dativepradānavate pradānavadbhyām pradānavadbhyaḥ
Ablativepradānavataḥ pradānavadbhyām pradānavadbhyaḥ
Genitivepradānavataḥ pradānavatoḥ pradānavatām
Locativepradānavati pradānavatoḥ pradānavatsu

Compound pradānavat -

Adverb -pradānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria