Declension table of ?pradānakṛpaṇā

Deva

FeminineSingularDualPlural
Nominativepradānakṛpaṇā pradānakṛpaṇe pradānakṛpaṇāḥ
Vocativepradānakṛpaṇe pradānakṛpaṇe pradānakṛpaṇāḥ
Accusativepradānakṛpaṇām pradānakṛpaṇe pradānakṛpaṇāḥ
Instrumentalpradānakṛpaṇayā pradānakṛpaṇābhyām pradānakṛpaṇābhiḥ
Dativepradānakṛpaṇāyai pradānakṛpaṇābhyām pradānakṛpaṇābhyaḥ
Ablativepradānakṛpaṇāyāḥ pradānakṛpaṇābhyām pradānakṛpaṇābhyaḥ
Genitivepradānakṛpaṇāyāḥ pradānakṛpaṇayoḥ pradānakṛpaṇānām
Locativepradānakṛpaṇāyām pradānakṛpaṇayoḥ pradānakṛpaṇāsu

Adverb -pradānakṛpaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria