Declension table of ?pradānakṛpaṇa

Deva

NeuterSingularDualPlural
Nominativepradānakṛpaṇam pradānakṛpaṇe pradānakṛpaṇāni
Vocativepradānakṛpaṇa pradānakṛpaṇe pradānakṛpaṇāni
Accusativepradānakṛpaṇam pradānakṛpaṇe pradānakṛpaṇāni
Instrumentalpradānakṛpaṇena pradānakṛpaṇābhyām pradānakṛpaṇaiḥ
Dativepradānakṛpaṇāya pradānakṛpaṇābhyām pradānakṛpaṇebhyaḥ
Ablativepradānakṛpaṇāt pradānakṛpaṇābhyām pradānakṛpaṇebhyaḥ
Genitivepradānakṛpaṇasya pradānakṛpaṇayoḥ pradānakṛpaṇānām
Locativepradānakṛpaṇe pradānakṛpaṇayoḥ pradānakṛpaṇeṣu

Compound pradānakṛpaṇa -

Adverb -pradānakṛpaṇam -pradānakṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria