Declension table of ?pradānakṛpaṇa

Deva

MasculineSingularDualPlural
Nominativepradānakṛpaṇaḥ pradānakṛpaṇau pradānakṛpaṇāḥ
Vocativepradānakṛpaṇa pradānakṛpaṇau pradānakṛpaṇāḥ
Accusativepradānakṛpaṇam pradānakṛpaṇau pradānakṛpaṇān
Instrumentalpradānakṛpaṇena pradānakṛpaṇābhyām pradānakṛpaṇaiḥ pradānakṛpaṇebhiḥ
Dativepradānakṛpaṇāya pradānakṛpaṇābhyām pradānakṛpaṇebhyaḥ
Ablativepradānakṛpaṇāt pradānakṛpaṇābhyām pradānakṛpaṇebhyaḥ
Genitivepradānakṛpaṇasya pradānakṛpaṇayoḥ pradānakṛpaṇānām
Locativepradānakṛpaṇe pradānakṛpaṇayoḥ pradānakṛpaṇeṣu

Compound pradānakṛpaṇa -

Adverb -pradānakṛpaṇam -pradānakṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria