Declension table of ?pradāha

Deva

MasculineSingularDualPlural
Nominativepradāhaḥ pradāhau pradāhāḥ
Vocativepradāha pradāhau pradāhāḥ
Accusativepradāham pradāhau pradāhān
Instrumentalpradāhena pradāhābhyām pradāhaiḥ pradāhebhiḥ
Dativepradāhāya pradāhābhyām pradāhebhyaḥ
Ablativepradāhāt pradāhābhyām pradāhebhyaḥ
Genitivepradāhasya pradāhayoḥ pradāhānām
Locativepradāhe pradāhayoḥ pradāheṣu

Compound pradāha -

Adverb -pradāham -pradāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria