Declension table of ?pradṛpti

Deva

FeminineSingularDualPlural
Nominativepradṛptiḥ pradṛptī pradṛptayaḥ
Vocativepradṛpte pradṛptī pradṛptayaḥ
Accusativepradṛptim pradṛptī pradṛptīḥ
Instrumentalpradṛptyā pradṛptibhyām pradṛptibhiḥ
Dativepradṛptyai pradṛptaye pradṛptibhyām pradṛptibhyaḥ
Ablativepradṛptyāḥ pradṛpteḥ pradṛptibhyām pradṛptibhyaḥ
Genitivepradṛptyāḥ pradṛpteḥ pradṛptyoḥ pradṛptīnām
Locativepradṛptyām pradṛptau pradṛptyoḥ pradṛptiṣu

Compound pradṛpti -

Adverb -pradṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria