Declension table of ?pradṛpta

Deva

NeuterSingularDualPlural
Nominativepradṛptam pradṛpte pradṛptāni
Vocativepradṛpta pradṛpte pradṛptāni
Accusativepradṛptam pradṛpte pradṛptāni
Instrumentalpradṛptena pradṛptābhyām pradṛptaiḥ
Dativepradṛptāya pradṛptābhyām pradṛptebhyaḥ
Ablativepradṛptāt pradṛptābhyām pradṛptebhyaḥ
Genitivepradṛptasya pradṛptayoḥ pradṛptānām
Locativepradṛpte pradṛptayoḥ pradṛpteṣu

Compound pradṛpta -

Adverb -pradṛptam -pradṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria