Declension table of ?pradṛpta

Deva

MasculineSingularDualPlural
Nominativepradṛptaḥ pradṛptau pradṛptāḥ
Vocativepradṛpta pradṛptau pradṛptāḥ
Accusativepradṛptam pradṛptau pradṛptān
Instrumentalpradṛptena pradṛptābhyām pradṛptaiḥ pradṛptebhiḥ
Dativepradṛptāya pradṛptābhyām pradṛptebhyaḥ
Ablativepradṛptāt pradṛptābhyām pradṛptebhyaḥ
Genitivepradṛptasya pradṛptayoḥ pradṛptānām
Locativepradṛpte pradṛptayoḥ pradṛpteṣu

Compound pradṛpta -

Adverb -pradṛptam -pradṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria