Declension table of ?pracurīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepracurīkaraṇam pracurīkaraṇe pracurīkaraṇāni
Vocativepracurīkaraṇa pracurīkaraṇe pracurīkaraṇāni
Accusativepracurīkaraṇam pracurīkaraṇe pracurīkaraṇāni
Instrumentalpracurīkaraṇena pracurīkaraṇābhyām pracurīkaraṇaiḥ
Dativepracurīkaraṇāya pracurīkaraṇābhyām pracurīkaraṇebhyaḥ
Ablativepracurīkaraṇāt pracurīkaraṇābhyām pracurīkaraṇebhyaḥ
Genitivepracurīkaraṇasya pracurīkaraṇayoḥ pracurīkaraṇānām
Locativepracurīkaraṇe pracurīkaraṇayoḥ pracurīkaraṇeṣu

Compound pracurīkaraṇa -

Adverb -pracurīkaraṇam -pracurīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria