Declension table of ?pracurīkṛta

Deva

NeuterSingularDualPlural
Nominativepracurīkṛtam pracurīkṛte pracurīkṛtāni
Vocativepracurīkṛta pracurīkṛte pracurīkṛtāni
Accusativepracurīkṛtam pracurīkṛte pracurīkṛtāni
Instrumentalpracurīkṛtena pracurīkṛtābhyām pracurīkṛtaiḥ
Dativepracurīkṛtāya pracurīkṛtābhyām pracurīkṛtebhyaḥ
Ablativepracurīkṛtāt pracurīkṛtābhyām pracurīkṛtebhyaḥ
Genitivepracurīkṛtasya pracurīkṛtayoḥ pracurīkṛtānām
Locativepracurīkṛte pracurīkṛtayoḥ pracurīkṛteṣu

Compound pracurīkṛta -

Adverb -pracurīkṛtam -pracurīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria