Declension table of ?pracuraratnadhanāgama

Deva

NeuterSingularDualPlural
Nominativepracuraratnadhanāgamam pracuraratnadhanāgame pracuraratnadhanāgamāni
Vocativepracuraratnadhanāgama pracuraratnadhanāgame pracuraratnadhanāgamāni
Accusativepracuraratnadhanāgamam pracuraratnadhanāgame pracuraratnadhanāgamāni
Instrumentalpracuraratnadhanāgamena pracuraratnadhanāgamābhyām pracuraratnadhanāgamaiḥ
Dativepracuraratnadhanāgamāya pracuraratnadhanāgamābhyām pracuraratnadhanāgamebhyaḥ
Ablativepracuraratnadhanāgamāt pracuraratnadhanāgamābhyām pracuraratnadhanāgamebhyaḥ
Genitivepracuraratnadhanāgamasya pracuraratnadhanāgamayoḥ pracuraratnadhanāgamānām
Locativepracuraratnadhanāgame pracuraratnadhanāgamayoḥ pracuraratnadhanāgameṣu

Compound pracuraratnadhanāgama -

Adverb -pracuraratnadhanāgamam -pracuraratnadhanāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria