Declension table of ?pracuraparibhava

Deva

MasculineSingularDualPlural
Nominativepracuraparibhavaḥ pracuraparibhavau pracuraparibhavāḥ
Vocativepracuraparibhava pracuraparibhavau pracuraparibhavāḥ
Accusativepracuraparibhavam pracuraparibhavau pracuraparibhavān
Instrumentalpracuraparibhaveṇa pracuraparibhavābhyām pracuraparibhavaiḥ pracuraparibhavebhiḥ
Dativepracuraparibhavāya pracuraparibhavābhyām pracuraparibhavebhyaḥ
Ablativepracuraparibhavāt pracuraparibhavābhyām pracuraparibhavebhyaḥ
Genitivepracuraparibhavasya pracuraparibhavayoḥ pracuraparibhavāṇām
Locativepracuraparibhave pracuraparibhavayoḥ pracuraparibhaveṣu

Compound pracuraparibhava -

Adverb -pracuraparibhavam -pracuraparibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria