Declension table of pracudita

Deva

MasculineSingularDualPlural
Nominativepracuditaḥ pracuditau pracuditāḥ
Vocativepracudita pracuditau pracuditāḥ
Accusativepracuditam pracuditau pracuditān
Instrumentalpracuditena pracuditābhyām pracuditaiḥ pracuditebhiḥ
Dativepracuditāya pracuditābhyām pracuditebhyaḥ
Ablativepracuditāt pracuditābhyām pracuditebhyaḥ
Genitivepracuditasya pracuditayoḥ pracuditānām
Locativepracudite pracuditayoḥ pracuditeṣu

Compound pracudita -

Adverb -pracuditam -pracuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria