Declension table of ?pracoditā

Deva

FeminineSingularDualPlural
Nominativepracoditā pracodite pracoditāḥ
Vocativepracodite pracodite pracoditāḥ
Accusativepracoditām pracodite pracoditāḥ
Instrumentalpracoditayā pracoditābhyām pracoditābhiḥ
Dativepracoditāyai pracoditābhyām pracoditābhyaḥ
Ablativepracoditāyāḥ pracoditābhyām pracoditābhyaḥ
Genitivepracoditāyāḥ pracoditayoḥ pracoditānām
Locativepracoditāyām pracoditayoḥ pracoditāsu

Adverb -pracoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria