Declension table of pracodita

Deva

MasculineSingularDualPlural
Nominativepracoditaḥ pracoditau pracoditāḥ
Vocativepracodita pracoditau pracoditāḥ
Accusativepracoditam pracoditau pracoditān
Instrumentalpracoditena pracoditābhyām pracoditaiḥ pracoditebhiḥ
Dativepracoditāya pracoditābhyām pracoditebhyaḥ
Ablativepracoditāt pracoditābhyām pracoditebhyaḥ
Genitivepracoditasya pracoditayoḥ pracoditānām
Locativepracodite pracoditayoḥ pracoditeṣu

Compound pracodita -

Adverb -pracoditam -pracoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria