Declension table of ?pracinvatā

Deva

FeminineSingularDualPlural
Nominativepracinvatā pracinvate pracinvatāḥ
Vocativepracinvate pracinvate pracinvatāḥ
Accusativepracinvatām pracinvate pracinvatāḥ
Instrumentalpracinvatayā pracinvatābhyām pracinvatābhiḥ
Dativepracinvatāyai pracinvatābhyām pracinvatābhyaḥ
Ablativepracinvatāyāḥ pracinvatābhyām pracinvatābhyaḥ
Genitivepracinvatāyāḥ pracinvatayoḥ pracinvatānām
Locativepracinvatāyām pracinvatayoḥ pracinvatāsu

Adverb -pracinvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria