Declension table of ?pracinvat

Deva

MasculineSingularDualPlural
Nominativepracinvān pracinvantau pracinvantaḥ
Vocativepracinvan pracinvantau pracinvantaḥ
Accusativepracinvantam pracinvantau pracinvataḥ
Instrumentalpracinvatā pracinvadbhyām pracinvadbhiḥ
Dativepracinvate pracinvadbhyām pracinvadbhyaḥ
Ablativepracinvataḥ pracinvadbhyām pracinvadbhyaḥ
Genitivepracinvataḥ pracinvatoḥ pracinvatām
Locativepracinvati pracinvatoḥ pracinvatsu

Compound pracinvat -

Adverb -pracinvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria