Declension table of ?pracikita

Deva

NeuterSingularDualPlural
Nominativepracikitam pracikite pracikitāni
Vocativepracikita pracikite pracikitāni
Accusativepracikitam pracikite pracikitāni
Instrumentalpracikitena pracikitābhyām pracikitaiḥ
Dativepracikitāya pracikitābhyām pracikitebhyaḥ
Ablativepracikitāt pracikitābhyām pracikitebhyaḥ
Genitivepracikitasya pracikitayoḥ pracikitānām
Locativepracikite pracikitayoḥ pracikiteṣu

Compound pracikita -

Adverb -pracikitam -pracikitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria