Declension table of ?pracikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativepracikīrṣu_ā pracikīrṣu_e pracikīrṣu_āḥ
Vocativepracikīrṣu_e pracikīrṣu_e pracikīrṣu_āḥ
Accusativepracikīrṣu_ām pracikīrṣu_e pracikīrṣu_āḥ
Instrumentalpracikīrṣu_ayā pracikīrṣu_ābhyām pracikīrṣu_ābhiḥ
Dativepracikīrṣu_āyai pracikīrṣu_ābhyām pracikīrṣu_ābhyaḥ
Ablativepracikīrṣu_āyāḥ pracikīrṣu_ābhyām pracikīrṣu_ābhyaḥ
Genitivepracikīrṣu_āyāḥ pracikīrṣu_ayoḥ pracikīrṣu_ānām
Locativepracikīrṣu_āyām pracikīrṣu_ayoḥ pracikīrṣu_āsu

Adverb -pracikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria