Declension table of ?pracikīrṣu

Deva

NeuterSingularDualPlural
Nominativepracikīrṣu pracikīrṣuṇī pracikīrṣūṇi
Vocativepracikīrṣu pracikīrṣuṇī pracikīrṣūṇi
Accusativepracikīrṣu pracikīrṣuṇī pracikīrṣūṇi
Instrumentalpracikīrṣuṇā pracikīrṣubhyām pracikīrṣubhiḥ
Dativepracikīrṣuṇe pracikīrṣubhyām pracikīrṣubhyaḥ
Ablativepracikīrṣuṇaḥ pracikīrṣubhyām pracikīrṣubhyaḥ
Genitivepracikīrṣuṇaḥ pracikīrṣuṇoḥ pracikīrṣūṇām
Locativepracikīrṣuṇi pracikīrṣuṇoḥ pracikīrṣuṣu

Compound pracikīrṣu -

Adverb -pracikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria