Declension table of ?pracetana

Deva

MasculineSingularDualPlural
Nominativepracetanaḥ pracetanau pracetanāḥ
Vocativepracetana pracetanau pracetanāḥ
Accusativepracetanam pracetanau pracetanān
Instrumentalpracetanena pracetanābhyām pracetanaiḥ pracetanebhiḥ
Dativepracetanāya pracetanābhyām pracetanebhyaḥ
Ablativepracetanāt pracetanābhyām pracetanebhyaḥ
Genitivepracetanasya pracetanayoḥ pracetanānām
Locativepracetane pracetanayoḥ pracetaneṣu

Compound pracetana -

Adverb -pracetanam -pracetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria