Declension table of ?pracchita

Deva

NeuterSingularDualPlural
Nominativepracchitam pracchite pracchitāni
Vocativepracchita pracchite pracchitāni
Accusativepracchitam pracchite pracchitāni
Instrumentalpracchitena pracchitābhyām pracchitaiḥ
Dativepracchitāya pracchitābhyām pracchitebhyaḥ
Ablativepracchitāt pracchitābhyām pracchitebhyaḥ
Genitivepracchitasya pracchitayoḥ pracchitānām
Locativepracchite pracchitayoḥ pracchiteṣu

Compound pracchita -

Adverb -pracchitam -pracchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria