Declension table of ?pracchindyākarṇa

Deva

NeuterSingularDualPlural
Nominativepracchindyākarṇam pracchindyākarṇe pracchindyākarṇāni
Vocativepracchindyākarṇa pracchindyākarṇe pracchindyākarṇāni
Accusativepracchindyākarṇam pracchindyākarṇe pracchindyākarṇāni
Instrumentalpracchindyākarṇena pracchindyākarṇābhyām pracchindyākarṇaiḥ
Dativepracchindyākarṇāya pracchindyākarṇābhyām pracchindyākarṇebhyaḥ
Ablativepracchindyākarṇāt pracchindyākarṇābhyām pracchindyākarṇebhyaḥ
Genitivepracchindyākarṇasya pracchindyākarṇayoḥ pracchindyākarṇānām
Locativepracchindyākarṇe pracchindyākarṇayoḥ pracchindyākarṇeṣu

Compound pracchindyākarṇa -

Adverb -pracchindyākarṇam -pracchindyākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria