Declension table of pracchardana

Deva

NeuterSingularDualPlural
Nominativepracchardanam pracchardane pracchardanāni
Vocativepracchardana pracchardane pracchardanāni
Accusativepracchardanam pracchardane pracchardanāni
Instrumentalpracchardanena pracchardanābhyām pracchardanaiḥ
Dativepracchardanāya pracchardanābhyām pracchardanebhyaḥ
Ablativepracchardanāt pracchardanābhyām pracchardanebhyaḥ
Genitivepracchardanasya pracchardanayoḥ pracchardanānām
Locativepracchardane pracchardanayoḥ pracchardaneṣu

Compound pracchardana -

Adverb -pracchardanam -pracchardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria