Declension table of ?pracchannavṛtti

Deva

FeminineSingularDualPlural
Nominativepracchannavṛttiḥ pracchannavṛttī pracchannavṛttayaḥ
Vocativepracchannavṛtte pracchannavṛttī pracchannavṛttayaḥ
Accusativepracchannavṛttim pracchannavṛttī pracchannavṛttīḥ
Instrumentalpracchannavṛttyā pracchannavṛttibhyām pracchannavṛttibhiḥ
Dativepracchannavṛttyai pracchannavṛttaye pracchannavṛttibhyām pracchannavṛttibhyaḥ
Ablativepracchannavṛttyāḥ pracchannavṛtteḥ pracchannavṛttibhyām pracchannavṛttibhyaḥ
Genitivepracchannavṛttyāḥ pracchannavṛtteḥ pracchannavṛttyoḥ pracchannavṛttīnām
Locativepracchannavṛttyām pracchannavṛttau pracchannavṛttyoḥ pracchannavṛttiṣu

Compound pracchannavṛtti -

Adverb -pracchannavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria