Declension table of ?pracchannataskara

Deva

MasculineSingularDualPlural
Nominativepracchannataskaraḥ pracchannataskarau pracchannataskarāḥ
Vocativepracchannataskara pracchannataskarau pracchannataskarāḥ
Accusativepracchannataskaram pracchannataskarau pracchannataskarān
Instrumentalpracchannataskareṇa pracchannataskarābhyām pracchannataskaraiḥ pracchannataskarebhiḥ
Dativepracchannataskarāya pracchannataskarābhyām pracchannataskarebhyaḥ
Ablativepracchannataskarāt pracchannataskarābhyām pracchannataskarebhyaḥ
Genitivepracchannataskarasya pracchannataskarayoḥ pracchannataskarāṇām
Locativepracchannataskare pracchannataskarayoḥ pracchannataskareṣu

Compound pracchannataskara -

Adverb -pracchannataskaram -pracchannataskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria