Declension table of ?pracchannapāpa

Deva

MasculineSingularDualPlural
Nominativepracchannapāpaḥ pracchannapāpau pracchannapāpāḥ
Vocativepracchannapāpa pracchannapāpau pracchannapāpāḥ
Accusativepracchannapāpam pracchannapāpau pracchannapāpān
Instrumentalpracchannapāpena pracchannapāpābhyām pracchannapāpaiḥ pracchannapāpebhiḥ
Dativepracchannapāpāya pracchannapāpābhyām pracchannapāpebhyaḥ
Ablativepracchannapāpāt pracchannapāpābhyām pracchannapāpebhyaḥ
Genitivepracchannapāpasya pracchannapāpayoḥ pracchannapāpānām
Locativepracchannapāpe pracchannapāpayoḥ pracchannapāpeṣu

Compound pracchannapāpa -

Adverb -pracchannapāpam -pracchannapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria