Declension table of ?pracchannaguptā

Deva

FeminineSingularDualPlural
Nominativepracchannaguptā pracchannagupte pracchannaguptāḥ
Vocativepracchannagupte pracchannagupte pracchannaguptāḥ
Accusativepracchannaguptām pracchannagupte pracchannaguptāḥ
Instrumentalpracchannaguptayā pracchannaguptābhyām pracchannaguptābhiḥ
Dativepracchannaguptāyai pracchannaguptābhyām pracchannaguptābhyaḥ
Ablativepracchannaguptāyāḥ pracchannaguptābhyām pracchannaguptābhyaḥ
Genitivepracchannaguptāyāḥ pracchannaguptayoḥ pracchannaguptānām
Locativepracchannaguptāyām pracchannaguptayoḥ pracchannaguptāsu

Adverb -pracchannaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria