Declension table of ?pracchannagupta

Deva

NeuterSingularDualPlural
Nominativepracchannaguptam pracchannagupte pracchannaguptāni
Vocativepracchannagupta pracchannagupte pracchannaguptāni
Accusativepracchannaguptam pracchannagupte pracchannaguptāni
Instrumentalpracchannaguptena pracchannaguptābhyām pracchannaguptaiḥ
Dativepracchannaguptāya pracchannaguptābhyām pracchannaguptebhyaḥ
Ablativepracchannaguptāt pracchannaguptābhyām pracchannaguptebhyaḥ
Genitivepracchannaguptasya pracchannaguptayoḥ pracchannaguptānām
Locativepracchannagupte pracchannaguptayoḥ pracchannagupteṣu

Compound pracchannagupta -

Adverb -pracchannaguptam -pracchannaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria