Declension table of ?pracchannacārin

Deva

NeuterSingularDualPlural
Nominativepracchannacāri pracchannacāriṇī pracchannacārīṇi
Vocativepracchannacārin pracchannacāri pracchannacāriṇī pracchannacārīṇi
Accusativepracchannacāri pracchannacāriṇī pracchannacārīṇi
Instrumentalpracchannacāriṇā pracchannacāribhyām pracchannacāribhiḥ
Dativepracchannacāriṇe pracchannacāribhyām pracchannacāribhyaḥ
Ablativepracchannacāriṇaḥ pracchannacāribhyām pracchannacāribhyaḥ
Genitivepracchannacāriṇaḥ pracchannacāriṇoḥ pracchannacāriṇām
Locativepracchannacāriṇi pracchannacāriṇoḥ pracchannacāriṣu

Compound pracchannacāri -

Adverb -pracchannacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria