Declension table of ?pracchannacārakā

Deva

FeminineSingularDualPlural
Nominativepracchannacārakā pracchannacārake pracchannacārakāḥ
Vocativepracchannacārake pracchannacārake pracchannacārakāḥ
Accusativepracchannacārakām pracchannacārake pracchannacārakāḥ
Instrumentalpracchannacārakayā pracchannacārakābhyām pracchannacārakābhiḥ
Dativepracchannacārakāyai pracchannacārakābhyām pracchannacārakābhyaḥ
Ablativepracchannacārakāyāḥ pracchannacārakābhyām pracchannacārakābhyaḥ
Genitivepracchannacārakāyāḥ pracchannacārakayoḥ pracchannacārakāṇām
Locativepracchannacārakāyām pracchannacārakayoḥ pracchannacārakāsu

Adverb -pracchannacārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria