Declension table of ?pracchana

Deva

NeuterSingularDualPlural
Nominativepracchanam pracchane pracchanāni
Vocativepracchana pracchane pracchanāni
Accusativepracchanam pracchane pracchanāni
Instrumentalpracchanena pracchanābhyām pracchanaiḥ
Dativepracchanāya pracchanābhyām pracchanebhyaḥ
Ablativepracchanāt pracchanābhyām pracchanebhyaḥ
Genitivepracchanasya pracchanayoḥ pracchanānām
Locativepracchane pracchanayoḥ pracchaneṣu

Compound pracchana -

Adverb -pracchanam -pracchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria