Declension table of ?pracchāditā

Deva

FeminineSingularDualPlural
Nominativepracchāditā pracchādite pracchāditāḥ
Vocativepracchādite pracchādite pracchāditāḥ
Accusativepracchāditām pracchādite pracchāditāḥ
Instrumentalpracchāditayā pracchāditābhyām pracchāditābhiḥ
Dativepracchāditāyai pracchāditābhyām pracchāditābhyaḥ
Ablativepracchāditāyāḥ pracchāditābhyām pracchāditābhyaḥ
Genitivepracchāditāyāḥ pracchāditayoḥ pracchāditānām
Locativepracchāditāyām pracchāditayoḥ pracchāditāsu

Adverb -pracchāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria