Declension table of ?pracchādanā

Deva

FeminineSingularDualPlural
Nominativepracchādanā pracchādane pracchādanāḥ
Vocativepracchādane pracchādane pracchādanāḥ
Accusativepracchādanām pracchādane pracchādanāḥ
Instrumentalpracchādanayā pracchādanābhyām pracchādanābhiḥ
Dativepracchādanāyai pracchādanābhyām pracchādanābhyaḥ
Ablativepracchādanāyāḥ pracchādanābhyām pracchādanābhyaḥ
Genitivepracchādanāyāḥ pracchādanayoḥ pracchādanānām
Locativepracchādanāyām pracchādanayoḥ pracchādanāsu

Adverb -pracchādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria