Declension table of ?pracchādana

Deva

NeuterSingularDualPlural
Nominativepracchādanam pracchādane pracchādanāni
Vocativepracchādana pracchādane pracchādanāni
Accusativepracchādanam pracchādane pracchādanāni
Instrumentalpracchādanena pracchādanābhyām pracchādanaiḥ
Dativepracchādanāya pracchādanābhyām pracchādanebhyaḥ
Ablativepracchādanāt pracchādanābhyām pracchādanebhyaḥ
Genitivepracchādanasya pracchādanayoḥ pracchādanānām
Locativepracchādane pracchādanayoḥ pracchādaneṣu

Compound pracchādana -

Adverb -pracchādanam -pracchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria