Declension table of ?pracchādana

Deva

MasculineSingularDualPlural
Nominativepracchādanaḥ pracchādanau pracchādanāḥ
Vocativepracchādana pracchādanau pracchādanāḥ
Accusativepracchādanam pracchādanau pracchādanān
Instrumentalpracchādanena pracchādanābhyām pracchādanaiḥ pracchādanebhiḥ
Dativepracchādanāya pracchādanābhyām pracchādanebhyaḥ
Ablativepracchādanāt pracchādanābhyām pracchādanebhyaḥ
Genitivepracchādanasya pracchādanayoḥ pracchādanānām
Locativepracchādane pracchādanayoḥ pracchādaneṣu

Compound pracchādana -

Adverb -pracchādanam -pracchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria