Declension table of ?pracchādaka

Deva

NeuterSingularDualPlural
Nominativepracchādakam pracchādake pracchādakāni
Vocativepracchādaka pracchādake pracchādakāni
Accusativepracchādakam pracchādake pracchādakāni
Instrumentalpracchādakena pracchādakābhyām pracchādakaiḥ
Dativepracchādakāya pracchādakābhyām pracchādakebhyaḥ
Ablativepracchādakāt pracchādakābhyām pracchādakebhyaḥ
Genitivepracchādakasya pracchādakayoḥ pracchādakānām
Locativepracchādake pracchādakayoḥ pracchādakeṣu

Compound pracchādaka -

Adverb -pracchādakam -pracchādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria