Declension table of ?pracayakāṣṭhāgatā

Deva

FeminineSingularDualPlural
Nominativepracayakāṣṭhāgatā pracayakāṣṭhāgate pracayakāṣṭhāgatāḥ
Vocativepracayakāṣṭhāgate pracayakāṣṭhāgate pracayakāṣṭhāgatāḥ
Accusativepracayakāṣṭhāgatām pracayakāṣṭhāgate pracayakāṣṭhāgatāḥ
Instrumentalpracayakāṣṭhāgatayā pracayakāṣṭhāgatābhyām pracayakāṣṭhāgatābhiḥ
Dativepracayakāṣṭhāgatāyai pracayakāṣṭhāgatābhyām pracayakāṣṭhāgatābhyaḥ
Ablativepracayakāṣṭhāgatāyāḥ pracayakāṣṭhāgatābhyām pracayakāṣṭhāgatābhyaḥ
Genitivepracayakāṣṭhāgatāyāḥ pracayakāṣṭhāgatayoḥ pracayakāṣṭhāgatānām
Locativepracayakāṣṭhāgatāyām pracayakāṣṭhāgatayoḥ pracayakāṣṭhāgatāsu

Adverb -pracayakāṣṭhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria