Declension table of ?pracayakāṣṭhāgata

Deva

NeuterSingularDualPlural
Nominativepracayakāṣṭhāgatam pracayakāṣṭhāgate pracayakāṣṭhāgatāni
Vocativepracayakāṣṭhāgata pracayakāṣṭhāgate pracayakāṣṭhāgatāni
Accusativepracayakāṣṭhāgatam pracayakāṣṭhāgate pracayakāṣṭhāgatāni
Instrumentalpracayakāṣṭhāgatena pracayakāṣṭhāgatābhyām pracayakāṣṭhāgataiḥ
Dativepracayakāṣṭhāgatāya pracayakāṣṭhāgatābhyām pracayakāṣṭhāgatebhyaḥ
Ablativepracayakāṣṭhāgatāt pracayakāṣṭhāgatābhyām pracayakāṣṭhāgatebhyaḥ
Genitivepracayakāṣṭhāgatasya pracayakāṣṭhāgatayoḥ pracayakāṣṭhāgatānām
Locativepracayakāṣṭhāgate pracayakāṣṭhāgatayoḥ pracayakāṣṭhāgateṣu

Compound pracayakāṣṭhāgata -

Adverb -pracayakāṣṭhāgatam -pracayakāṣṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria