Declension table of ?pracaritavya

Deva

MasculineSingularDualPlural
Nominativepracaritavyaḥ pracaritavyau pracaritavyāḥ
Vocativepracaritavya pracaritavyau pracaritavyāḥ
Accusativepracaritavyam pracaritavyau pracaritavyān
Instrumentalpracaritavyena pracaritavyābhyām pracaritavyaiḥ pracaritavyebhiḥ
Dativepracaritavyāya pracaritavyābhyām pracaritavyebhyaḥ
Ablativepracaritavyāt pracaritavyābhyām pracaritavyebhyaḥ
Genitivepracaritavyasya pracaritavyayoḥ pracaritavyānām
Locativepracaritavye pracaritavyayoḥ pracaritavyeṣu

Compound pracaritavya -

Adverb -pracaritavyam -pracaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria