Declension table of pracarita

Deva

MasculineSingularDualPlural
Nominativepracaritaḥ pracaritau pracaritāḥ
Vocativepracarita pracaritau pracaritāḥ
Accusativepracaritam pracaritau pracaritān
Instrumentalpracaritena pracaritābhyām pracaritaiḥ pracaritebhiḥ
Dativepracaritāya pracaritābhyām pracaritebhyaḥ
Ablativepracaritāt pracaritābhyām pracaritebhyaḥ
Genitivepracaritasya pracaritayoḥ pracaritānām
Locativepracarite pracaritayoḥ pracariteṣu

Compound pracarita -

Adverb -pracaritam -pracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria