Declension table of ?pracaraṇīya

Deva

MasculineSingularDualPlural
Nominativepracaraṇīyaḥ pracaraṇīyau pracaraṇīyāḥ
Vocativepracaraṇīya pracaraṇīyau pracaraṇīyāḥ
Accusativepracaraṇīyam pracaraṇīyau pracaraṇīyān
Instrumentalpracaraṇīyena pracaraṇīyābhyām pracaraṇīyaiḥ pracaraṇīyebhiḥ
Dativepracaraṇīyāya pracaraṇīyābhyām pracaraṇīyebhyaḥ
Ablativepracaraṇīyāt pracaraṇīyābhyām pracaraṇīyebhyaḥ
Genitivepracaraṇīyasya pracaraṇīyayoḥ pracaraṇīyānām
Locativepracaraṇīye pracaraṇīyayoḥ pracaraṇīyeṣu

Compound pracaraṇīya -

Adverb -pracaraṇīyam -pracaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria