Declension table of ?pracapala

Deva

NeuterSingularDualPlural
Nominativepracapalam pracapale pracapalāni
Vocativepracapala pracapale pracapalāni
Accusativepracapalam pracapale pracapalāni
Instrumentalpracapalena pracapalābhyām pracapalaiḥ
Dativepracapalāya pracapalābhyām pracapalebhyaḥ
Ablativepracapalāt pracapalābhyām pracapalebhyaḥ
Genitivepracapalasya pracapalayoḥ pracapalānām
Locativepracapale pracapalayoḥ pracapaleṣu

Compound pracapala -

Adverb -pracapalam -pracapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria