Declension table of ?pracalitā

Deva

FeminineSingularDualPlural
Nominativepracalitā pracalite pracalitāḥ
Vocativepracalite pracalite pracalitāḥ
Accusativepracalitām pracalite pracalitāḥ
Instrumentalpracalitayā pracalitābhyām pracalitābhiḥ
Dativepracalitāyai pracalitābhyām pracalitābhyaḥ
Ablativepracalitāyāḥ pracalitābhyām pracalitābhyaḥ
Genitivepracalitāyāḥ pracalitayoḥ pracalitānām
Locativepracalitāyām pracalitayoḥ pracalitāsu

Adverb -pracalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria