Declension table of pracalita

Deva

MasculineSingularDualPlural
Nominativepracalitaḥ pracalitau pracalitāḥ
Vocativepracalita pracalitau pracalitāḥ
Accusativepracalitam pracalitau pracalitān
Instrumentalpracalitena pracalitābhyām pracalitaiḥ pracalitebhiḥ
Dativepracalitāya pracalitābhyām pracalitebhyaḥ
Ablativepracalitāt pracalitābhyām pracalitebhyaḥ
Genitivepracalitasya pracalitayoḥ pracalitānām
Locativepracalite pracalitayoḥ pracaliteṣu

Compound pracalita -

Adverb -pracalitam -pracalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria