Declension table of ?pracalat

Deva

NeuterSingularDualPlural
Nominativepracalat pracalantī pracalatī pracalanti
Vocativepracalat pracalantī pracalatī pracalanti
Accusativepracalat pracalantī pracalatī pracalanti
Instrumentalpracalatā pracaladbhyām pracaladbhiḥ
Dativepracalate pracaladbhyām pracaladbhyaḥ
Ablativepracalataḥ pracaladbhyām pracaladbhyaḥ
Genitivepracalataḥ pracalatoḥ pracalatām
Locativepracalati pracalatoḥ pracalatsu

Adverb -pracalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria