Declension table of ?pracalalatābhujā

Deva

FeminineSingularDualPlural
Nominativepracalalatābhujā pracalalatābhuje pracalalatābhujāḥ
Vocativepracalalatābhuje pracalalatābhuje pracalalatābhujāḥ
Accusativepracalalatābhujām pracalalatābhuje pracalalatābhujāḥ
Instrumentalpracalalatābhujayā pracalalatābhujābhyām pracalalatābhujābhiḥ
Dativepracalalatābhujāyai pracalalatābhujābhyām pracalalatābhujābhyaḥ
Ablativepracalalatābhujāyāḥ pracalalatābhujābhyām pracalalatābhujābhyaḥ
Genitivepracalalatābhujāyāḥ pracalalatābhujayoḥ pracalalatābhujānām
Locativepracalalatābhujāyām pracalalatābhujayoḥ pracalalatābhujāsu

Adverb -pracalalatābhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria