Declension table of ?pracalalatābhuja

Deva

MasculineSingularDualPlural
Nominativepracalalatābhujaḥ pracalalatābhujau pracalalatābhujāḥ
Vocativepracalalatābhuja pracalalatābhujau pracalalatābhujāḥ
Accusativepracalalatābhujam pracalalatābhujau pracalalatābhujān
Instrumentalpracalalatābhujena pracalalatābhujābhyām pracalalatābhujaiḥ pracalalatābhujebhiḥ
Dativepracalalatābhujāya pracalalatābhujābhyām pracalalatābhujebhyaḥ
Ablativepracalalatābhujāt pracalalatābhujābhyām pracalalatābhujebhyaḥ
Genitivepracalalatābhujasya pracalalatābhujayoḥ pracalalatābhujānām
Locativepracalalatābhuje pracalalatābhujayoḥ pracalalatābhujeṣu

Compound pracalalatābhuja -

Adverb -pracalalatābhujam -pracalalatābhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria