Declension table of ?pracalakāñcanakuṇḍalā

Deva

FeminineSingularDualPlural
Nominativepracalakāñcanakuṇḍalā pracalakāñcanakuṇḍale pracalakāñcanakuṇḍalāḥ
Vocativepracalakāñcanakuṇḍale pracalakāñcanakuṇḍale pracalakāñcanakuṇḍalāḥ
Accusativepracalakāñcanakuṇḍalām pracalakāñcanakuṇḍale pracalakāñcanakuṇḍalāḥ
Instrumentalpracalakāñcanakuṇḍalayā pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalābhiḥ
Dativepracalakāñcanakuṇḍalāyai pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalābhyaḥ
Ablativepracalakāñcanakuṇḍalāyāḥ pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalābhyaḥ
Genitivepracalakāñcanakuṇḍalāyāḥ pracalakāñcanakuṇḍalayoḥ pracalakāñcanakuṇḍalānām
Locativepracalakāñcanakuṇḍalāyām pracalakāñcanakuṇḍalayoḥ pracalakāñcanakuṇḍalāsu

Adverb -pracalakāñcanakuṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria