Declension table of ?pracala

Deva

MasculineSingularDualPlural
Nominativepracalaḥ pracalau pracalāḥ
Vocativepracala pracalau pracalāḥ
Accusativepracalam pracalau pracalān
Instrumentalpracalena pracalābhyām pracalaiḥ pracalebhiḥ
Dativepracalāya pracalābhyām pracalebhyaḥ
Ablativepracalāt pracalābhyām pracalebhyaḥ
Genitivepracalasya pracalayoḥ pracalānām
Locativepracale pracalayoḥ pracaleṣu

Compound pracala -

Adverb -pracalam -pracalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria